Declension table of adravya

Deva

MasculineSingularDualPlural
Nominativeadravyaḥ adravyau adravyāḥ
Vocativeadravya adravyau adravyāḥ
Accusativeadravyam adravyau adravyān
Instrumentaladravyeṇa adravyābhyām adravyaiḥ adravyebhiḥ
Dativeadravyāya adravyābhyām adravyebhyaḥ
Ablativeadravyāt adravyābhyām adravyebhyaḥ
Genitiveadravyasya adravyayoḥ adravyāṇām
Locativeadravye adravyayoḥ adravyeṣu

Compound adravya -

Adverb -adravyam -adravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria