Declension table of aditi

Deva

MasculineSingularDualPlural
Nominativeaditiḥ aditī aditayaḥ
Vocativeadite aditī aditayaḥ
Accusativeaditim aditī aditīn
Instrumentaladitinā aditibhyām aditibhiḥ
Dativeaditaye aditibhyām aditibhyaḥ
Ablativeaditeḥ aditibhyām aditibhyaḥ
Genitiveaditeḥ adityoḥ aditīnām
Locativeaditau adityoḥ aditiṣu

Compound aditi -

Adverb -aditi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria