Declension table of aditi

Deva

FeminineSingularDualPlural
Nominativeaditiḥ aditī aditayaḥ
Vocativeadite aditī aditayaḥ
Accusativeaditim aditī aditīḥ
Instrumentaladityā aditibhyām aditibhiḥ
Dativeadityai aditaye aditibhyām aditibhyaḥ
Ablativeadityāḥ aditeḥ aditibhyām aditibhyaḥ
Genitiveadityāḥ aditeḥ adityoḥ aditīnām
Locativeadityām aditau adityoḥ aditiṣu

Compound aditi -

Adverb -aditi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria