Declension table of adīrghasūtra

Deva

NeuterSingularDualPlural
Nominativeadīrghasūtram adīrghasūtre adīrghasūtrāṇi
Vocativeadīrghasūtra adīrghasūtre adīrghasūtrāṇi
Accusativeadīrghasūtram adīrghasūtre adīrghasūtrāṇi
Instrumentaladīrghasūtreṇa adīrghasūtrābhyām adīrghasūtraiḥ
Dativeadīrghasūtrāya adīrghasūtrābhyām adīrghasūtrebhyaḥ
Ablativeadīrghasūtrāt adīrghasūtrābhyām adīrghasūtrebhyaḥ
Genitiveadīrghasūtrasya adīrghasūtrayoḥ adīrghasūtrāṇām
Locativeadīrghasūtre adīrghasūtrayoḥ adīrghasūtreṣu

Compound adīrghasūtra -

Adverb -adīrghasūtram -adīrghasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria