Declension table of ?adīnasattva

Deva

MasculineSingularDualPlural
Nominativeadīnasattvaḥ adīnasattvau adīnasattvāḥ
Vocativeadīnasattva adīnasattvau adīnasattvāḥ
Accusativeadīnasattvam adīnasattvau adīnasattvān
Instrumentaladīnasattvena adīnasattvābhyām adīnasattvaiḥ adīnasattvebhiḥ
Dativeadīnasattvāya adīnasattvābhyām adīnasattvebhyaḥ
Ablativeadīnasattvāt adīnasattvābhyām adīnasattvebhyaḥ
Genitiveadīnasattvasya adīnasattvayoḥ adīnasattvānām
Locativeadīnasattve adīnasattvayoḥ adīnasattveṣu

Compound adīnasattva -

Adverb -adīnasattvam -adīnasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria