सुबन्तावली ?अदीनसत्त्व

Roma

पुमान्एकद्विबहु
प्रथमाअदीनसत्त्वः अदीनसत्त्वौ अदीनसत्त्वाः
सम्बोधनम्अदीनसत्त्व अदीनसत्त्वौ अदीनसत्त्वाः
द्वितीयाअदीनसत्त्वम् अदीनसत्त्वौ अदीनसत्त्वान्
तृतीयाअदीनसत्त्वेन अदीनसत्त्वाभ्याम् अदीनसत्त्वैः अदीनसत्त्वेभिः
चतुर्थीअदीनसत्त्वाय अदीनसत्त्वाभ्याम् अदीनसत्त्वेभ्यः
पञ्चमीअदीनसत्त्वात् अदीनसत्त्वाभ्याम् अदीनसत्त्वेभ्यः
षष्ठीअदीनसत्त्वस्य अदीनसत्त्वयोः अदीनसत्त्वानाम्
सप्तमीअदीनसत्त्वे अदीनसत्त्वयोः अदीनसत्त्वेषु

समास अदीनसत्त्व

अव्यय ॰अदीनसत्त्वम् ॰अदीनसत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria