Declension table of ?adhyeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeadhyeṣyamāṇaḥ adhyeṣyamāṇau adhyeṣyamāṇāḥ
Vocativeadhyeṣyamāṇa adhyeṣyamāṇau adhyeṣyamāṇāḥ
Accusativeadhyeṣyamāṇam adhyeṣyamāṇau adhyeṣyamāṇān
Instrumentaladhyeṣyamāṇena adhyeṣyamāṇābhyām adhyeṣyamāṇaiḥ adhyeṣyamāṇebhiḥ
Dativeadhyeṣyamāṇāya adhyeṣyamāṇābhyām adhyeṣyamāṇebhyaḥ
Ablativeadhyeṣyamāṇāt adhyeṣyamāṇābhyām adhyeṣyamāṇebhyaḥ
Genitiveadhyeṣyamāṇasya adhyeṣyamāṇayoḥ adhyeṣyamāṇānām
Locativeadhyeṣyamāṇe adhyeṣyamāṇayoḥ adhyeṣyamāṇeṣu

Compound adhyeṣyamāṇa -

Adverb -adhyeṣyamāṇam -adhyeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria