सुबन्तावली ?अध्येष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअध्येष्यमाणः अध्येष्यमाणौ अध्येष्यमाणाः
सम्बोधनम्अध्येष्यमाण अध्येष्यमाणौ अध्येष्यमाणाः
द्वितीयाअध्येष्यमाणम् अध्येष्यमाणौ अध्येष्यमाणान्
तृतीयाअध्येष्यमाणेन अध्येष्यमाणाभ्याम् अध्येष्यमाणैः अध्येष्यमाणेभिः
चतुर्थीअध्येष्यमाणाय अध्येष्यमाणाभ्याम् अध्येष्यमाणेभ्यः
पञ्चमीअध्येष्यमाणात् अध्येष्यमाणाभ्याम् अध्येष्यमाणेभ्यः
षष्ठीअध्येष्यमाणस्य अध्येष्यमाणयोः अध्येष्यमाणानाम्
सप्तमीअध्येष्यमाणे अध्येष्यमाणयोः अध्येष्यमाणेषु

समास अध्येष्यमाण

अव्यय ॰अध्येष्यमाणम् ॰अध्येष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria