Declension table of ?adhyayanapuṇya

Deva

NeuterSingularDualPlural
Nominativeadhyayanapuṇyam adhyayanapuṇye adhyayanapuṇyāni
Vocativeadhyayanapuṇya adhyayanapuṇye adhyayanapuṇyāni
Accusativeadhyayanapuṇyam adhyayanapuṇye adhyayanapuṇyāni
Instrumentaladhyayanapuṇyena adhyayanapuṇyābhyām adhyayanapuṇyaiḥ
Dativeadhyayanapuṇyāya adhyayanapuṇyābhyām adhyayanapuṇyebhyaḥ
Ablativeadhyayanapuṇyāt adhyayanapuṇyābhyām adhyayanapuṇyebhyaḥ
Genitiveadhyayanapuṇyasya adhyayanapuṇyayoḥ adhyayanapuṇyānām
Locativeadhyayanapuṇye adhyayanapuṇyayoḥ adhyayanapuṇyeṣu

Compound adhyayanapuṇya -

Adverb -adhyayanapuṇyam -adhyayanapuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria