सुबन्तावली ?अध्ययनपुण्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्ययनपुण्यम् अध्ययनपुण्ये अध्ययनपुण्यानि
सम्बोधनम्अध्ययनपुण्य अध्ययनपुण्ये अध्ययनपुण्यानि
द्वितीयाअध्ययनपुण्यम् अध्ययनपुण्ये अध्ययनपुण्यानि
तृतीयाअध्ययनपुण्येन अध्ययनपुण्याभ्याम् अध्ययनपुण्यैः
चतुर्थीअध्ययनपुण्याय अध्ययनपुण्याभ्याम् अध्ययनपुण्येभ्यः
पञ्चमीअध्ययनपुण्यात् अध्ययनपुण्याभ्याम् अध्ययनपुण्येभ्यः
षष्ठीअध्ययनपुण्यस्य अध्ययनपुण्ययोः अध्ययनपुण्यानाम्
सप्तमीअध्ययनपुण्ये अध्ययनपुण्ययोः अध्ययनपुण्येषु

समास अध्ययनपुण्य

अव्यय ॰अध्ययनपुण्यम् ॰अध्ययनपुण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria