Declension table of adhyayana

Deva

NeuterSingularDualPlural
Nominativeadhyayanam adhyayane adhyayanāni
Vocativeadhyayana adhyayane adhyayanāni
Accusativeadhyayanam adhyayane adhyayanāni
Instrumentaladhyayanena adhyayanābhyām adhyayanaiḥ
Dativeadhyayanāya adhyayanābhyām adhyayanebhyaḥ
Ablativeadhyayanāt adhyayanābhyām adhyayanebhyaḥ
Genitiveadhyayanasya adhyayanayoḥ adhyayanānām
Locativeadhyayane adhyayanayoḥ adhyayaneṣu

Compound adhyayana -

Adverb -adhyayanam -adhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria