Declension table of adhyavasita

Deva

MasculineSingularDualPlural
Nominativeadhyavasitaḥ adhyavasitau adhyavasitāḥ
Vocativeadhyavasita adhyavasitau adhyavasitāḥ
Accusativeadhyavasitam adhyavasitau adhyavasitān
Instrumentaladhyavasitena adhyavasitābhyām adhyavasitaiḥ adhyavasitebhiḥ
Dativeadhyavasitāya adhyavasitābhyām adhyavasitebhyaḥ
Ablativeadhyavasitāt adhyavasitābhyām adhyavasitebhyaḥ
Genitiveadhyavasitasya adhyavasitayoḥ adhyavasitānām
Locativeadhyavasite adhyavasitayoḥ adhyavasiteṣu

Compound adhyavasita -

Adverb -adhyavasitam -adhyavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria