Declension table of adhyavasāyin

Deva

NeuterSingularDualPlural
Nominativeadhyavasāyi adhyavasāyinī adhyavasāyīni
Vocativeadhyavasāyin adhyavasāyi adhyavasāyinī adhyavasāyīni
Accusativeadhyavasāyi adhyavasāyinī adhyavasāyīni
Instrumentaladhyavasāyinā adhyavasāyibhyām adhyavasāyibhiḥ
Dativeadhyavasāyine adhyavasāyibhyām adhyavasāyibhyaḥ
Ablativeadhyavasāyinaḥ adhyavasāyibhyām adhyavasāyibhyaḥ
Genitiveadhyavasāyinaḥ adhyavasāyinoḥ adhyavasāyinām
Locativeadhyavasāyini adhyavasāyinoḥ adhyavasāyiṣu

Compound adhyavasāyi -

Adverb -adhyavasāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria