Declension table of adhyavasāya

Deva

MasculineSingularDualPlural
Nominativeadhyavasāyaḥ adhyavasāyau adhyavasāyāḥ
Vocativeadhyavasāya adhyavasāyau adhyavasāyāḥ
Accusativeadhyavasāyam adhyavasāyau adhyavasāyān
Instrumentaladhyavasāyena adhyavasāyābhyām adhyavasāyaiḥ adhyavasāyebhiḥ
Dativeadhyavasāyāya adhyavasāyābhyām adhyavasāyebhyaḥ
Ablativeadhyavasāyāt adhyavasāyābhyām adhyavasāyebhyaḥ
Genitiveadhyavasāyasya adhyavasāyayoḥ adhyavasāyānām
Locativeadhyavasāye adhyavasāyayoḥ adhyavasāyeṣu

Compound adhyavasāya -

Adverb -adhyavasāyam -adhyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria