Declension table of ?adhyavahananā

Deva

FeminineSingularDualPlural
Nominativeadhyavahananā adhyavahanane adhyavahananāḥ
Vocativeadhyavahanane adhyavahanane adhyavahananāḥ
Accusativeadhyavahananām adhyavahanane adhyavahananāḥ
Instrumentaladhyavahananayā adhyavahananābhyām adhyavahananābhiḥ
Dativeadhyavahananāyai adhyavahananābhyām adhyavahananābhyaḥ
Ablativeadhyavahananāyāḥ adhyavahananābhyām adhyavahananābhyaḥ
Genitiveadhyavahananāyāḥ adhyavahananayoḥ adhyavahananānām
Locativeadhyavahananāyām adhyavahananayoḥ adhyavahananāsu

Adverb -adhyavahananam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria