सुबन्तावली ?अध्यवहनना

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यवहनना अध्यवहनने अध्यवहननाः
सम्बोधनम्अध्यवहनने अध्यवहनने अध्यवहननाः
द्वितीयाअध्यवहननाम् अध्यवहनने अध्यवहननाः
तृतीयाअध्यवहननया अध्यवहननाभ्याम् अध्यवहननाभिः
चतुर्थीअध्यवहननायै अध्यवहननाभ्याम् अध्यवहननाभ्यः
पञ्चमीअध्यवहननायाः अध्यवहननाभ्याम् अध्यवहननाभ्यः
षष्ठीअध्यवहननायाः अध्यवहननयोः अध्यवहननानाम्
सप्तमीअध्यवहननायाम् अध्यवहननयोः अध्यवहननासु

अव्यय ॰अध्यवहननम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria