Declension table of ?adhyavahanana

Deva

NeuterSingularDualPlural
Nominativeadhyavahananam adhyavahanane adhyavahananāni
Vocativeadhyavahanana adhyavahanane adhyavahananāni
Accusativeadhyavahananam adhyavahanane adhyavahananāni
Instrumentaladhyavahananena adhyavahananābhyām adhyavahananaiḥ
Dativeadhyavahananāya adhyavahananābhyām adhyavahananebhyaḥ
Ablativeadhyavahananāt adhyavahananābhyām adhyavahananebhyaḥ
Genitiveadhyavahananasya adhyavahananayoḥ adhyavahananānām
Locativeadhyavahanane adhyavahananayoḥ adhyavahananeṣu

Compound adhyavahanana -

Adverb -adhyavahananam -adhyavahananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria