सुबन्तावली ?अध्यवहनन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्यवहननम् अध्यवहनने अध्यवहननानि
सम्बोधनम्अध्यवहनन अध्यवहनने अध्यवहननानि
द्वितीयाअध्यवहननम् अध्यवहनने अध्यवहननानि
तृतीयाअध्यवहननेन अध्यवहननाभ्याम् अध्यवहननैः
चतुर्थीअध्यवहननाय अध्यवहननाभ्याम् अध्यवहननेभ्यः
पञ्चमीअध्यवहननात् अध्यवहननाभ्याम् अध्यवहननेभ्यः
षष्ठीअध्यवहननस्य अध्यवहननयोः अध्यवहननानाम्
सप्तमीअध्यवहनने अध्यवहननयोः अध्यवहननेषु

समास अध्यवहनन

अव्यय ॰अध्यवहननम् ॰अध्यवहननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria