Declension table of ?adhyardhaśatā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśatā adhyardhaśate adhyardhaśatāḥ
Vocativeadhyardhaśate adhyardhaśate adhyardhaśatāḥ
Accusativeadhyardhaśatām adhyardhaśate adhyardhaśatāḥ
Instrumentaladhyardhaśatayā adhyardhaśatābhyām adhyardhaśatābhiḥ
Dativeadhyardhaśatāyai adhyardhaśatābhyām adhyardhaśatābhyaḥ
Ablativeadhyardhaśatāyāḥ adhyardhaśatābhyām adhyardhaśatābhyaḥ
Genitiveadhyardhaśatāyāḥ adhyardhaśatayoḥ adhyardhaśatānām
Locativeadhyardhaśatāyām adhyardhaśatayoḥ adhyardhaśatāsu

Adverb -adhyardhaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria