सुबन्तावली ?अध्यर्धशता

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धशता अध्यर्धशते अध्यर्धशताः
सम्बोधनम्अध्यर्धशते अध्यर्धशते अध्यर्धशताः
द्वितीयाअध्यर्धशताम् अध्यर्धशते अध्यर्धशताः
तृतीयाअध्यर्धशतया अध्यर्धशताभ्याम् अध्यर्धशताभिः
चतुर्थीअध्यर्धशतायै अध्यर्धशताभ्याम् अध्यर्धशताभ्यः
पञ्चमीअध्यर्धशतायाः अध्यर्धशताभ्याम् अध्यर्धशताभ्यः
षष्ठीअध्यर्धशतायाः अध्यर्धशतयोः अध्यर्धशतानाम्
सप्तमीअध्यर्धशतायाम् अध्यर्धशतयोः अध्यर्धशतासु

अव्यय ॰अध्यर्धशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria