Declension table of ?adhyardhaśata

Deva

MasculineSingularDualPlural
Nominativeadhyardhaśataḥ adhyardhaśatau adhyardhaśatāḥ
Vocativeadhyardhaśata adhyardhaśatau adhyardhaśatāḥ
Accusativeadhyardhaśatam adhyardhaśatau adhyardhaśatān
Instrumentaladhyardhaśatena adhyardhaśatābhyām adhyardhaśataiḥ adhyardhaśatebhiḥ
Dativeadhyardhaśatāya adhyardhaśatābhyām adhyardhaśatebhyaḥ
Ablativeadhyardhaśatāt adhyardhaśatābhyām adhyardhaśatebhyaḥ
Genitiveadhyardhaśatasya adhyardhaśatayoḥ adhyardhaśatānām
Locativeadhyardhaśate adhyardhaśatayoḥ adhyardhaśateṣu

Compound adhyardhaśata -

Adverb -adhyardhaśatam -adhyardhaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria