सुबन्तावली ?अध्यर्धशत

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धशतः अध्यर्धशतौ अध्यर्धशताः
सम्बोधनम्अध्यर्धशत अध्यर्धशतौ अध्यर्धशताः
द्वितीयाअध्यर्धशतम् अध्यर्धशतौ अध्यर्धशतान्
तृतीयाअध्यर्धशतेन अध्यर्धशताभ्याम् अध्यर्धशतैः अध्यर्धशतेभिः
चतुर्थीअध्यर्धशताय अध्यर्धशताभ्याम् अध्यर्धशतेभ्यः
पञ्चमीअध्यर्धशतात् अध्यर्धशताभ्याम् अध्यर्धशतेभ्यः
षष्ठीअध्यर्धशतस्य अध्यर्धशतयोः अध्यर्धशतानाम्
सप्तमीअध्यर्धशते अध्यर्धशतयोः अध्यर्धशतेषु

समास अध्यर्धशत

अव्यय ॰अध्यर्धशतम् ॰अध्यर्धशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria