Declension table of ?adhyardhaśātamānā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśātamānā adhyardhaśātamāne adhyardhaśātamānāḥ
Vocativeadhyardhaśātamāne adhyardhaśātamāne adhyardhaśātamānāḥ
Accusativeadhyardhaśātamānām adhyardhaśātamāne adhyardhaśātamānāḥ
Instrumentaladhyardhaśātamānayā adhyardhaśātamānābhyām adhyardhaśātamānābhiḥ
Dativeadhyardhaśātamānāyai adhyardhaśātamānābhyām adhyardhaśātamānābhyaḥ
Ablativeadhyardhaśātamānāyāḥ adhyardhaśātamānābhyām adhyardhaśātamānābhyaḥ
Genitiveadhyardhaśātamānāyāḥ adhyardhaśātamānayoḥ adhyardhaśātamānānām
Locativeadhyardhaśātamānāyām adhyardhaśātamānayoḥ adhyardhaśātamānāsu

Adverb -adhyardhaśātamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria