सुबन्तावली ?अध्यर्धशातमाना

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धशातमाना अध्यर्धशातमाने अध्यर्धशातमानाः
सम्बोधनम्अध्यर्धशातमाने अध्यर्धशातमाने अध्यर्धशातमानाः
द्वितीयाअध्यर्धशातमानाम् अध्यर्धशातमाने अध्यर्धशातमानाः
तृतीयाअध्यर्धशातमानया अध्यर्धशातमानाभ्याम् अध्यर्धशातमानाभिः
चतुर्थीअध्यर्धशातमानायै अध्यर्धशातमानाभ्याम् अध्यर्धशातमानाभ्यः
पञ्चमीअध्यर्धशातमानायाः अध्यर्धशातमानाभ्याम् अध्यर्धशातमानाभ्यः
षष्ठीअध्यर्धशातमानायाः अध्यर्धशातमानयोः अध्यर्धशातमानानाम्
सप्तमीअध्यर्धशातमानायाम् अध्यर्धशातमानयोः अध्यर्धशातमानासु

अव्यय ॰अध्यर्धशातमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria