Declension table of ?adhyardhaviṃśatikīna

Deva

MasculineSingularDualPlural
Nominativeadhyardhaviṃśatikīnaḥ adhyardhaviṃśatikīnau adhyardhaviṃśatikīnāḥ
Vocativeadhyardhaviṃśatikīna adhyardhaviṃśatikīnau adhyardhaviṃśatikīnāḥ
Accusativeadhyardhaviṃśatikīnam adhyardhaviṃśatikīnau adhyardhaviṃśatikīnān
Instrumentaladhyardhaviṃśatikīnena adhyardhaviṃśatikīnābhyām adhyardhaviṃśatikīnaiḥ adhyardhaviṃśatikīnebhiḥ
Dativeadhyardhaviṃśatikīnāya adhyardhaviṃśatikīnābhyām adhyardhaviṃśatikīnebhyaḥ
Ablativeadhyardhaviṃśatikīnāt adhyardhaviṃśatikīnābhyām adhyardhaviṃśatikīnebhyaḥ
Genitiveadhyardhaviṃśatikīnasya adhyardhaviṃśatikīnayoḥ adhyardhaviṃśatikīnānām
Locativeadhyardhaviṃśatikīne adhyardhaviṃśatikīnayoḥ adhyardhaviṃśatikīneṣu

Compound adhyardhaviṃśatikīna -

Adverb -adhyardhaviṃśatikīnam -adhyardhaviṃśatikīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria