सुबन्तावली ?अध्यर्धविंशतिकीन

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धविंशतिकीनः अध्यर्धविंशतिकीनौ अध्यर्धविंशतिकीनाः
सम्बोधनम्अध्यर्धविंशतिकीन अध्यर्धविंशतिकीनौ अध्यर्धविंशतिकीनाः
द्वितीयाअध्यर्धविंशतिकीनम् अध्यर्धविंशतिकीनौ अध्यर्धविंशतिकीनान्
तृतीयाअध्यर्धविंशतिकीनेन अध्यर्धविंशतिकीनाभ्याम् अध्यर्धविंशतिकीनैः अध्यर्धविंशतिकीनेभिः
चतुर्थीअध्यर्धविंशतिकीनाय अध्यर्धविंशतिकीनाभ्याम् अध्यर्धविंशतिकीनेभ्यः
पञ्चमीअध्यर्धविंशतिकीनात् अध्यर्धविंशतिकीनाभ्याम् अध्यर्धविंशतिकीनेभ्यः
षष्ठीअध्यर्धविंशतिकीनस्य अध्यर्धविंशतिकीनयोः अध्यर्धविंशतिकीनानाम्
सप्तमीअध्यर्धविंशतिकीने अध्यर्धविंशतिकीनयोः अध्यर्धविंशतिकीनेषु

समास अध्यर्धविंशतिकीन

अव्यय ॰अध्यर्धविंशतिकीनम् ॰अध्यर्धविंशतिकीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria