Declension table of ?adhyardhasuvarṇā

Deva

FeminineSingularDualPlural
Nominativeadhyardhasuvarṇā adhyardhasuvarṇe adhyardhasuvarṇāḥ
Vocativeadhyardhasuvarṇe adhyardhasuvarṇe adhyardhasuvarṇāḥ
Accusativeadhyardhasuvarṇām adhyardhasuvarṇe adhyardhasuvarṇāḥ
Instrumentaladhyardhasuvarṇayā adhyardhasuvarṇābhyām adhyardhasuvarṇābhiḥ
Dativeadhyardhasuvarṇāyai adhyardhasuvarṇābhyām adhyardhasuvarṇābhyaḥ
Ablativeadhyardhasuvarṇāyāḥ adhyardhasuvarṇābhyām adhyardhasuvarṇābhyaḥ
Genitiveadhyardhasuvarṇāyāḥ adhyardhasuvarṇayoḥ adhyardhasuvarṇānām
Locativeadhyardhasuvarṇāyām adhyardhasuvarṇayoḥ adhyardhasuvarṇāsu

Adverb -adhyardhasuvarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria