सुबन्तावली ?अध्यर्धसुवर्णा

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धसुवर्णा अध्यर्धसुवर्णे अध्यर्धसुवर्णाः
सम्बोधनम्अध्यर्धसुवर्णे अध्यर्धसुवर्णे अध्यर्धसुवर्णाः
द्वितीयाअध्यर्धसुवर्णाम् अध्यर्धसुवर्णे अध्यर्धसुवर्णाः
तृतीयाअध्यर्धसुवर्णया अध्यर्धसुवर्णाभ्याम् अध्यर्धसुवर्णाभिः
चतुर्थीअध्यर्धसुवर्णायै अध्यर्धसुवर्णाभ्याम् अध्यर्धसुवर्णाभ्यः
पञ्चमीअध्यर्धसुवर्णायाः अध्यर्धसुवर्णाभ्याम् अध्यर्धसुवर्णाभ्यः
षष्ठीअध्यर्धसुवर्णायाः अध्यर्धसुवर्णयोः अध्यर्धसुवर्णानाम्
सप्तमीअध्यर्धसुवर्णायाम् अध्यर्धसुवर्णयोः अध्यर्धसुवर्णासु

अव्यय ॰अध्यर्धसुवर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria