Declension table of ?adhyardhapaṇya

Deva

NeuterSingularDualPlural
Nominativeadhyardhapaṇyam adhyardhapaṇye adhyardhapaṇyāni
Vocativeadhyardhapaṇya adhyardhapaṇye adhyardhapaṇyāni
Accusativeadhyardhapaṇyam adhyardhapaṇye adhyardhapaṇyāni
Instrumentaladhyardhapaṇyena adhyardhapaṇyābhyām adhyardhapaṇyaiḥ
Dativeadhyardhapaṇyāya adhyardhapaṇyābhyām adhyardhapaṇyebhyaḥ
Ablativeadhyardhapaṇyāt adhyardhapaṇyābhyām adhyardhapaṇyebhyaḥ
Genitiveadhyardhapaṇyasya adhyardhapaṇyayoḥ adhyardhapaṇyānām
Locativeadhyardhapaṇye adhyardhapaṇyayoḥ adhyardhapaṇyeṣu

Compound adhyardhapaṇya -

Adverb -adhyardhapaṇyam -adhyardhapaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria