सुबन्तावली ?अध्यर्धपण्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्यर्धपण्यम् अध्यर्धपण्ये अध्यर्धपण्यानि
सम्बोधनम्अध्यर्धपण्य अध्यर्धपण्ये अध्यर्धपण्यानि
द्वितीयाअध्यर्धपण्यम् अध्यर्धपण्ये अध्यर्धपण्यानि
तृतीयाअध्यर्धपण्येन अध्यर्धपण्याभ्याम् अध्यर्धपण्यैः
चतुर्थीअध्यर्धपण्याय अध्यर्धपण्याभ्याम् अध्यर्धपण्येभ्यः
पञ्चमीअध्यर्धपण्यात् अध्यर्धपण्याभ्याम् अध्यर्धपण्येभ्यः
षष्ठीअध्यर्धपण्यस्य अध्यर्धपण्ययोः अध्यर्धपण्यानाम्
सप्तमीअध्यर्धपण्ये अध्यर्धपण्ययोः अध्यर्धपण्येषु

समास अध्यर्धपण्य

अव्यय ॰अध्यर्धपण्यम् ॰अध्यर्धपण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria