Declension table of ?adhyardhamāṣya

Deva

MasculineSingularDualPlural
Nominativeadhyardhamāṣyaḥ adhyardhamāṣyau adhyardhamāṣyāḥ
Vocativeadhyardhamāṣya adhyardhamāṣyau adhyardhamāṣyāḥ
Accusativeadhyardhamāṣyam adhyardhamāṣyau adhyardhamāṣyān
Instrumentaladhyardhamāṣyeṇa adhyardhamāṣyābhyām adhyardhamāṣyaiḥ adhyardhamāṣyebhiḥ
Dativeadhyardhamāṣyāya adhyardhamāṣyābhyām adhyardhamāṣyebhyaḥ
Ablativeadhyardhamāṣyāt adhyardhamāṣyābhyām adhyardhamāṣyebhyaḥ
Genitiveadhyardhamāṣyasya adhyardhamāṣyayoḥ adhyardhamāṣyāṇām
Locativeadhyardhamāṣye adhyardhamāṣyayoḥ adhyardhamāṣyeṣu

Compound adhyardhamāṣya -

Adverb -adhyardhamāṣyam -adhyardhamāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria