सुबन्तावली ?अध्यर्धमाष्य

Roma

पुमान्एकद्विबहु
प्रथमाअध्यर्धमाष्यः अध्यर्धमाष्यौ अध्यर्धमाष्याः
सम्बोधनम्अध्यर्धमाष्य अध्यर्धमाष्यौ अध्यर्धमाष्याः
द्वितीयाअध्यर्धमाष्यम् अध्यर्धमाष्यौ अध्यर्धमाष्यान्
तृतीयाअध्यर्धमाष्येण अध्यर्धमाष्याभ्याम् अध्यर्धमाष्यैः अध्यर्धमाष्येभिः
चतुर्थीअध्यर्धमाष्याय अध्यर्धमाष्याभ्याम् अध्यर्धमाष्येभ्यः
पञ्चमीअध्यर्धमाष्यात् अध्यर्धमाष्याभ्याम् अध्यर्धमाष्येभ्यः
षष्ठीअध्यर्धमाष्यस्य अध्यर्धमाष्ययोः अध्यर्धमाष्याणाम्
सप्तमीअध्यर्धमाष्ये अध्यर्धमाष्ययोः अध्यर्धमाष्येषु

समास अध्यर्धमाष्य

अव्यय ॰अध्यर्धमाष्यम् ॰अध्यर्धमाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria