Declension table of ?adhyardhakārṣāpaṇikā

Deva

FeminineSingularDualPlural
Nominativeadhyardhakārṣāpaṇikā adhyardhakārṣāpaṇike adhyardhakārṣāpaṇikāḥ
Vocativeadhyardhakārṣāpaṇike adhyardhakārṣāpaṇike adhyardhakārṣāpaṇikāḥ
Accusativeadhyardhakārṣāpaṇikām adhyardhakārṣāpaṇike adhyardhakārṣāpaṇikāḥ
Instrumentaladhyardhakārṣāpaṇikayā adhyardhakārṣāpaṇikābhyām adhyardhakārṣāpaṇikābhiḥ
Dativeadhyardhakārṣāpaṇikāyai adhyardhakārṣāpaṇikābhyām adhyardhakārṣāpaṇikābhyaḥ
Ablativeadhyardhakārṣāpaṇikāyāḥ adhyardhakārṣāpaṇikābhyām adhyardhakārṣāpaṇikābhyaḥ
Genitiveadhyardhakārṣāpaṇikāyāḥ adhyardhakārṣāpaṇikayoḥ adhyardhakārṣāpaṇikānām
Locativeadhyardhakārṣāpaṇikāyām adhyardhakārṣāpaṇikayoḥ adhyardhakārṣāpaṇikāsu

Adverb -adhyardhakārṣāpaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria