सुबन्तावली ?अध्यर्धकार्षापणिका

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धकार्षापणिका अध्यर्धकार्षापणिके अध्यर्धकार्षापणिकाः
सम्बोधनम्अध्यर्धकार्षापणिके अध्यर्धकार्षापणिके अध्यर्धकार्षापणिकाः
द्वितीयाअध्यर्धकार्षापणिकाम् अध्यर्धकार्षापणिके अध्यर्धकार्षापणिकाः
तृतीयाअध्यर्धकार्षापणिकया अध्यर्धकार्षापणिकाभ्याम् अध्यर्धकार्षापणिकाभिः
चतुर्थीअध्यर्धकार्षापणिकायै अध्यर्धकार्षापणिकाभ्याम् अध्यर्धकार्षापणिकाभ्यः
पञ्चमीअध्यर्धकार्षापणिकायाः अध्यर्धकार्षापणिकाभ्याम् अध्यर्धकार्षापणिकाभ्यः
षष्ठीअध्यर्धकार्षापणिकायाः अध्यर्धकार्षापणिकयोः अध्यर्धकार्षापणिकानाम्
सप्तमीअध्यर्धकार्षापणिकायाम् अध्यर्धकार्षापणिकयोः अध्यर्धकार्षापणिकासु

अव्यय ॰अध्यर्धकार्षापणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria