Declension table of ?adhyardhakākiṇīkā

Deva

FeminineSingularDualPlural
Nominativeadhyardhakākiṇīkā adhyardhakākiṇīke adhyardhakākiṇīkāḥ
Vocativeadhyardhakākiṇīke adhyardhakākiṇīke adhyardhakākiṇīkāḥ
Accusativeadhyardhakākiṇīkām adhyardhakākiṇīke adhyardhakākiṇīkāḥ
Instrumentaladhyardhakākiṇīkayā adhyardhakākiṇīkābhyām adhyardhakākiṇīkābhiḥ
Dativeadhyardhakākiṇīkāyai adhyardhakākiṇīkābhyām adhyardhakākiṇīkābhyaḥ
Ablativeadhyardhakākiṇīkāyāḥ adhyardhakākiṇīkābhyām adhyardhakākiṇīkābhyaḥ
Genitiveadhyardhakākiṇīkāyāḥ adhyardhakākiṇīkayoḥ adhyardhakākiṇīkānām
Locativeadhyardhakākiṇīkāyām adhyardhakākiṇīkayoḥ adhyardhakākiṇīkāsu

Adverb -adhyardhakākiṇīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria