सुबन्तावली ?अध्यर्धकाकिणीका

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धकाकिणीका अध्यर्धकाकिणीके अध्यर्धकाकिणीकाः
सम्बोधनम्अध्यर्धकाकिणीके अध्यर्धकाकिणीके अध्यर्धकाकिणीकाः
द्वितीयाअध्यर्धकाकिणीकाम् अध्यर्धकाकिणीके अध्यर्धकाकिणीकाः
तृतीयाअध्यर्धकाकिणीकया अध्यर्धकाकिणीकाभ्याम् अध्यर्धकाकिणीकाभिः
चतुर्थीअध्यर्धकाकिणीकायै अध्यर्धकाकिणीकाभ्याम् अध्यर्धकाकिणीकाभ्यः
पञ्चमीअध्यर्धकाकिणीकायाः अध्यर्धकाकिणीकाभ्याम् अध्यर्धकाकिणीकाभ्यः
षष्ठीअध्यर्धकाकिणीकायाः अध्यर्धकाकिणीकयोः अध्यर्धकाकिणीकानाम्
सप्तमीअध्यर्धकाकिणीकायाम् अध्यर्धकाकिणीकयोः अध्यर्धकाकिणीकासु

अव्यय ॰अध्यर्धकाकिणीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria