Declension table of adhyakṣa

Deva

NeuterSingularDualPlural
Nominativeadhyakṣam adhyakṣe adhyakṣāṇi
Vocativeadhyakṣa adhyakṣe adhyakṣāṇi
Accusativeadhyakṣam adhyakṣe adhyakṣāṇi
Instrumentaladhyakṣeṇa adhyakṣābhyām adhyakṣaiḥ
Dativeadhyakṣāya adhyakṣābhyām adhyakṣebhyaḥ
Ablativeadhyakṣāt adhyakṣābhyām adhyakṣebhyaḥ
Genitiveadhyakṣasya adhyakṣayoḥ adhyakṣāṇām
Locativeadhyakṣe adhyakṣayoḥ adhyakṣeṣu

Compound adhyakṣa -

Adverb -adhyakṣam -adhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria