Declension table of adhyāya

Deva

MasculineSingularDualPlural
Nominativeadhyāyaḥ adhyāyau adhyāyāḥ
Vocativeadhyāya adhyāyau adhyāyāḥ
Accusativeadhyāyam adhyāyau adhyāyān
Instrumentaladhyāyena adhyāyābhyām adhyāyaiḥ
Dativeadhyāyāya adhyāyābhyām adhyāyebhyaḥ
Ablativeadhyāyāt adhyāyābhyām adhyāyebhyaḥ
Genitiveadhyāyasya adhyāyayoḥ adhyāyānām
Locativeadhyāye adhyāyayoḥ adhyāyeṣu

Compound adhyāya -

Adverb -adhyāyam -adhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria