Declension table of adhyātma

Deva

NeuterSingularDualPlural
Nominativeadhyātmam adhyātme adhyātmāni
Vocativeadhyātma adhyātme adhyātmāni
Accusativeadhyātmam adhyātme adhyātmāni
Instrumentaladhyātmena adhyātmābhyām adhyātmaiḥ
Dativeadhyātmāya adhyātmābhyām adhyātmebhyaḥ
Ablativeadhyātmāt adhyātmābhyām adhyātmebhyaḥ
Genitiveadhyātmasya adhyātmayoḥ adhyātmānām
Locativeadhyātme adhyātmayoḥ adhyātmeṣu

Compound adhyātma -

Adverb -adhyātmam -adhyātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria