Declension table of adhyātma

Deva

MasculineSingularDualPlural
Nominativeadhyātmaḥ adhyātmau adhyātmāḥ
Vocativeadhyātma adhyātmau adhyātmāḥ
Accusativeadhyātmam adhyātmau adhyātmān
Instrumentaladhyātmena adhyātmābhyām adhyātmaiḥ adhyātmebhiḥ
Dativeadhyātmāya adhyātmābhyām adhyātmebhyaḥ
Ablativeadhyātmāt adhyātmābhyām adhyātmebhyaḥ
Genitiveadhyātmasya adhyātmayoḥ adhyātmānām
Locativeadhyātme adhyātmayoḥ adhyātmeṣu

Compound adhyātma -

Adverb -adhyātmam -adhyātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria