Declension table of adhyāropa

Deva

MasculineSingularDualPlural
Nominativeadhyāropaḥ adhyāropau adhyāropāḥ
Vocativeadhyāropa adhyāropau adhyāropāḥ
Accusativeadhyāropam adhyāropau adhyāropān
Instrumentaladhyāropeṇa adhyāropābhyām adhyāropaiḥ adhyāropebhiḥ
Dativeadhyāropāya adhyāropābhyām adhyāropebhyaḥ
Ablativeadhyāropāt adhyāropābhyām adhyāropebhyaḥ
Genitiveadhyāropasya adhyāropayoḥ adhyāropāṇām
Locativeadhyārope adhyāropayoḥ adhyāropeṣu

Compound adhyāropa -

Adverb -adhyāropam -adhyāropāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria