Declension table of adhyāpaka

Deva

NeuterSingularDualPlural
Nominativeadhyāpakam adhyāpake adhyāpakāni
Vocativeadhyāpaka adhyāpake adhyāpakāni
Accusativeadhyāpakam adhyāpake adhyāpakāni
Instrumentaladhyāpakena adhyāpakābhyām adhyāpakaiḥ
Dativeadhyāpakāya adhyāpakābhyām adhyāpakebhyaḥ
Ablativeadhyāpakāt adhyāpakābhyām adhyāpakebhyaḥ
Genitiveadhyāpakasya adhyāpakayoḥ adhyāpakānām
Locativeadhyāpake adhyāpakayoḥ adhyāpakeṣu

Compound adhyāpaka -

Adverb -adhyāpakam -adhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria