Declension table of ?adhyāhartavya

Deva

MasculineSingularDualPlural
Nominativeadhyāhartavyaḥ adhyāhartavyau adhyāhartavyāḥ
Vocativeadhyāhartavya adhyāhartavyau adhyāhartavyāḥ
Accusativeadhyāhartavyam adhyāhartavyau adhyāhartavyān
Instrumentaladhyāhartavyena adhyāhartavyābhyām adhyāhartavyaiḥ adhyāhartavyebhiḥ
Dativeadhyāhartavyāya adhyāhartavyābhyām adhyāhartavyebhyaḥ
Ablativeadhyāhartavyāt adhyāhartavyābhyām adhyāhartavyebhyaḥ
Genitiveadhyāhartavyasya adhyāhartavyayoḥ adhyāhartavyānām
Locativeadhyāhartavye adhyāhartavyayoḥ adhyāhartavyeṣu

Compound adhyāhartavya -

Adverb -adhyāhartavyam -adhyāhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria