सुबन्तावली ?अध्याहर्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाअध्याहर्तव्यः अध्याहर्तव्यौ अध्याहर्तव्याः
सम्बोधनम्अध्याहर्तव्य अध्याहर्तव्यौ अध्याहर्तव्याः
द्वितीयाअध्याहर्तव्यम् अध्याहर्तव्यौ अध्याहर्तव्यान्
तृतीयाअध्याहर्तव्येन अध्याहर्तव्याभ्याम् अध्याहर्तव्यैः अध्याहर्तव्येभिः
चतुर्थीअध्याहर्तव्याय अध्याहर्तव्याभ्याम् अध्याहर्तव्येभ्यः
पञ्चमीअध्याहर्तव्यात् अध्याहर्तव्याभ्याम् अध्याहर्तव्येभ्यः
षष्ठीअध्याहर्तव्यस्य अध्याहर्तव्ययोः अध्याहर्तव्यानाम्
सप्तमीअध्याहर्तव्ये अध्याहर्तव्ययोः अध्याहर्तव्येषु

समास अध्याहर्तव्य

अव्यय ॰अध्याहर्तव्यम् ॰अध्याहर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria