Declension table of ?adhvaśalya

Deva

MasculineSingularDualPlural
Nominativeadhvaśalyaḥ adhvaśalyau adhvaśalyāḥ
Vocativeadhvaśalya adhvaśalyau adhvaśalyāḥ
Accusativeadhvaśalyam adhvaśalyau adhvaśalyān
Instrumentaladhvaśalyena adhvaśalyābhyām adhvaśalyaiḥ adhvaśalyebhiḥ
Dativeadhvaśalyāya adhvaśalyābhyām adhvaśalyebhyaḥ
Ablativeadhvaśalyāt adhvaśalyābhyām adhvaśalyebhyaḥ
Genitiveadhvaśalyasya adhvaśalyayoḥ adhvaśalyānām
Locativeadhvaśalye adhvaśalyayoḥ adhvaśalyeṣu

Compound adhvaśalya -

Adverb -adhvaśalyam -adhvaśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria