सुबन्तावली ?अध्वशल्य

Roma

पुमान्एकद्विबहु
प्रथमाअध्वशल्यः अध्वशल्यौ अध्वशल्याः
सम्बोधनम्अध्वशल्य अध्वशल्यौ अध्वशल्याः
द्वितीयाअध्वशल्यम् अध्वशल्यौ अध्वशल्यान्
तृतीयाअध्वशल्येन अध्वशल्याभ्याम् अध्वशल्यैः अध्वशल्येभिः
चतुर्थीअध्वशल्याय अध्वशल्याभ्याम् अध्वशल्येभ्यः
पञ्चमीअध्वशल्यात् अध्वशल्याभ्याम् अध्वशल्येभ्यः
षष्ठीअध्वशल्यस्य अध्वशल्ययोः अध्वशल्यानाम्
सप्तमीअध्वशल्ये अध्वशल्ययोः अध्वशल्येषु

समास अध्वशल्य

अव्यय ॰अध्वशल्यम् ॰अध्वशल्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria