Declension table of ?adhvaryuveda

Deva

MasculineSingularDualPlural
Nominativeadhvaryuvedaḥ adhvaryuvedau adhvaryuvedāḥ
Vocativeadhvaryuveda adhvaryuvedau adhvaryuvedāḥ
Accusativeadhvaryuvedam adhvaryuvedau adhvaryuvedān
Instrumentaladhvaryuvedena adhvaryuvedābhyām adhvaryuvedaiḥ adhvaryuvedebhiḥ
Dativeadhvaryuvedāya adhvaryuvedābhyām adhvaryuvedebhyaḥ
Ablativeadhvaryuvedāt adhvaryuvedābhyām adhvaryuvedebhyaḥ
Genitiveadhvaryuvedasya adhvaryuvedayoḥ adhvaryuvedānām
Locativeadhvaryuvede adhvaryuvedayoḥ adhvaryuvedeṣu

Compound adhvaryuveda -

Adverb -adhvaryuvedam -adhvaryuvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria