सुबन्तावली ?अध्वर्युवेद

Roma

पुमान्एकद्विबहु
प्रथमाअध्वर्युवेदः अध्वर्युवेदौ अध्वर्युवेदाः
सम्बोधनम्अध्वर्युवेद अध्वर्युवेदौ अध्वर्युवेदाः
द्वितीयाअध्वर्युवेदम् अध्वर्युवेदौ अध्वर्युवेदान्
तृतीयाअध्वर्युवेदेन अध्वर्युवेदाभ्याम् अध्वर्युवेदैः अध्वर्युवेदेभिः
चतुर्थीअध्वर्युवेदाय अध्वर्युवेदाभ्याम् अध्वर्युवेदेभ्यः
पञ्चमीअध्वर्युवेदात् अध्वर्युवेदाभ्याम् अध्वर्युवेदेभ्यः
षष्ठीअध्वर्युवेदस्य अध्वर्युवेदयोः अध्वर्युवेदानाम्
सप्तमीअध्वर्युवेदे अध्वर्युवेदयोः अध्वर्युवेदेषु

समास अध्वर्युवेद

अव्यय ॰अध्वर्युवेदम् ॰अध्वर्युवेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria