Declension table of ?adhvaraśrī

Deva

MasculineSingularDualPlural
Nominativeadhvaraśrīḥ adhvaraśriyau adhvaraśriyaḥ
Vocativeadhvaraśrīḥ adhvaraśriyau adhvaraśriyaḥ
Accusativeadhvaraśriyam adhvaraśriyau adhvaraśriyaḥ
Instrumentaladhvaraśriyā adhvaraśrībhyām adhvaraśrībhiḥ
Dativeadhvaraśriye adhvaraśrībhyām adhvaraśrībhyaḥ
Ablativeadhvaraśriyaḥ adhvaraśrībhyām adhvaraśrībhyaḥ
Genitiveadhvaraśriyaḥ adhvaraśriyoḥ adhvaraśriyām
Locativeadhvaraśriyi adhvaraśriyoḥ adhvaraśrīṣu

Compound adhvaraśrī -

Adverb -adhvaraśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria