सुबन्तावली ?अध्वरश्री

Roma

पुमान्एकद्विबहु
प्रथमाअध्वरश्रीः अध्वरश्रियौ अध्वरश्रियः
सम्बोधनम्अध्वरश्रीः अध्वरश्रियौ अध्वरश्रियः
द्वितीयाअध्वरश्रियम् अध्वरश्रियौ अध्वरश्रियः
तृतीयाअध्वरश्रिया अध्वरश्रीभ्याम् अध्वरश्रीभिः
चतुर्थीअध्वरश्रिये अध्वरश्रीभ्याम् अध्वरश्रीभ्यः
पञ्चमीअध्वरश्रियः अध्वरश्रीभ्याम् अध्वरश्रीभ्यः
षष्ठीअध्वरश्रियः अध्वरश्रियोः अध्वरश्रियाम्
सप्तमीअध्वरश्रियि अध्वरश्रियोः अध्वरश्रीषु

समास अध्वरश्री

अव्यय ॰अध्वरश्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria